1
0
Fork 0
mirror of https://github.com/YunoHost-Apps/dokuwiki_ynh.git synced 2024-09-03 18:26:20 +02:00
dokuwiki_ynh/sources/lib/plugins/config/lang/ja/lang.php
2014-02-11 14:56:25 +01:00

199 lines
16 KiB
PHP
Raw Blame History

This file contains ambiguous Unicode characters

This file contains Unicode characters that might be confused with other characters. If you think that this is intentional, you can safely ignore this warning. Use the Escape button to reveal them.

<?php
/**
* japanese language file
*
* @license GPL 2 (http://www.gnu.org/licenses/gpl.html)
* @author Yuji Takenaka <webmaster@davilin.com>
* @author Christopher Smith <chris@jalakai.co.uk>
* @author Ikuo Obataya <i.obataya@gmail.com>
* @author Daniel Dupriest <kououken@gmail.com>
* @author Kazutaka Miyasaka <kazmiya@gmail.com>
* @author Taisuke Shimamoto <dentostar@gmail.com>
* @author Satoshi Sahara <sahara.satoshi@gmail.com>
*/
$lang['menu'] = 'サイト設定';
$lang['error'] = '不正な値が存在するため、設定は更新されませんでした。入力値を確認してから、再度更新してください。
<br />不正な値が入力されている項目は赤い線で囲まれています。';
$lang['updated'] = '設定は正しく更新されました。';
$lang['nochoice'] = '(他の選択肢はありません)';
$lang['locked'] = '設定用ファイルを更新できません。もし意図して変更不可にしているのでなければ、<br />
ローカル設定ファイルの名前と権限を確認して下さい。';
$lang['danger'] = '危険:この設定を変更するとウィキや設定管理画面にアクセスできなくなる恐れがあります。';
$lang['warning'] = '注意:この設定を変更すると意図しない作動につながる可能性があります。';
$lang['security'] = '警告:この設定を変更するとセキュリティに悪影響する恐れがあります。';
$lang['_configuration_manager'] = '設定管理';
$lang['_header_dokuwiki'] = 'DokuWiki';
$lang['_header_plugin'] = 'プラグイン';
$lang['_header_template'] = 'テンプレート';
$lang['_header_undefined'] = 'その他';
$lang['_basic'] = '基本';
$lang['_display'] = '表示';
$lang['_authentication'] = '認証';
$lang['_anti_spam'] = 'スパム対策';
$lang['_editing'] = '編集';
$lang['_links'] = 'リンク';
$lang['_media'] = 'メディア';
$lang['_notifications'] = '通知設定';
$lang['_syndication'] = 'RSS配信設定';
$lang['_advanced'] = '高度な設定';
$lang['_network'] = 'ネットワーク';
$lang['_msg_setting_undefined'] = '設定のためのメタデータがありません。';
$lang['_msg_setting_no_class'] = '設定クラスがありません。';
$lang['_msg_setting_no_default'] = '初期値が設定されていません。';
$lang['title'] = 'WIKIタイトル';
$lang['start'] = 'スタートページ名';
$lang['lang'] = '使用言語';
$lang['template'] = 'テンプレート';
$lang['tagline'] = 'キャッチフレーズ (テンプレートが対応していれば)';
$lang['sidebar'] = 'サイドバー用ページ名 (テンプレートが対応していれば)。空欄でサイドバー無効。';
$lang['license'] = '作成した内容をどのライセンスでリリースしますか?';
$lang['savedir'] = '保存ディレクトリ';
$lang['basedir'] = 'サーバのパス (例: <code>/dokuwiki/</code>)。空欄にすると自動的に検出します。';
$lang['baseurl'] = 'サーバの URL (例: <code>http://www.yourserver.com</code>)。空欄にすると自動的に検出します。';
$lang['cookiedir'] = 'Cookie のパス。空欄にすると baseurl を使用します。';
$lang['dmode'] = 'フォルダ作成マスク';
$lang['fmode'] = 'ファイル作成マスク';
$lang['allowdebug'] = 'デバッグモード(<b>必要で無いときは無効にしてください</b>';
$lang['recent'] = '最近の変更表示数';
$lang['recent_days'] = '最近の変更とする期間(日数)';
$lang['breadcrumbs'] = 'トレース(パンくず)表示数';
$lang['youarehere'] = '現在位置を表示';
$lang['fullpath'] = 'ページのフッターに絶対パスを表示';
$lang['typography'] = 'タイポグラフィー変換';
$lang['dformat'] = '日付フォーマットPHPの<a href="http://www.php.net/strftime">strftime</a>関数を参照)';
$lang['signature'] = '署名';
$lang['showuseras'] = '最終編集者の情報として表示する内容';
$lang['toptoclevel'] = '目次 トップレベル見出し';
$lang['tocminheads'] = '目次を生成するための最小見出し数';
$lang['maxtoclevel'] = '目次 表示限度見出し';
$lang['maxseclevel'] = '編集可能見出し';
$lang['camelcase'] = 'キャメルケースリンク';
$lang['deaccent'] = 'ページ名アクセント';
$lang['useheading'] = '最初の見出しをページ名とする';
$lang['sneaky_index'] = 'デフォルトでは索引にすべての名前空間を表示しますが、この機能はユーザーに閲覧権限のない名前空間を非表示にします。ただし、閲覧が可能な副名前空間まで表示されなくなるため、ACLの設定が適正でない場合は索引機能が使えなくなる場合があります。';
$lang['hidepages'] = '検索、サイトマップ、その他の自動インデックスの結果に表示しないページRegex';
$lang['useacl'] = 'アクセス管理を行うACL';
$lang['autopasswd'] = 'パスワードの自動生成ACL';
$lang['authtype'] = '認証方法ACL';
$lang['passcrypt'] = '暗号化方法ACL';
$lang['defaultgroup'] = 'デフォルトグループACL';
$lang['superuser'] = 'スーパーユーザーACL';
$lang['manager'] = 'マネージャー(特定の管理機能を使用可能なユーザーもしくはグループ)';
$lang['profileconfirm'] = 'プロフィール変更時に現在のパスワードを要求ACL';
$lang['rememberme'] = 'ログイン用クッキーを永久に保持することを許可(ログインを保持)';
$lang['disableactions'] = 'DokuWiki の動作を無効にする';
$lang['disableactions_check'] = 'チェック';
$lang['disableactions_subscription'] = '登録 / 解除';
$lang['disableactions_wikicode'] = 'ソース閲覧 / 生データ出力';
$lang['disableactions_other'] = 'その他の動作(カンマ区切り)';
$lang['auth_security_timeout'] = '認証タイムアウト設定(秒)';
$lang['securecookie'] = 'クッキーをHTTPSにてセットする場合は、ブラウザよりHTTPS経由で送信された場合にみに制限しますかログインのみをSSLで行う場合は、この機能を無効にしてください。';
$lang['remote'] = 'リモートAPIを有効化します。有効化するとXML-RPCまたは他の手段でwikiにアプリケーションがアクセスすることを許可します。';
$lang['remoteuser'] = 'カンマ区切りで書かれたグループ名、またはユーザ名だけにリモートAPIへのアクセスを許可します。空白の場合は、すべてのユーザにアクセスを許可します。';
$lang['usewordblock'] = '単語リストに基づくスパムブロック';
$lang['relnofollow'] = 'rel="nofollow"を付加';
$lang['indexdelay'] = 'インデックスを許可(何秒後)';
$lang['mailguard'] = 'メールアドレス保護';
$lang['iexssprotect'] = 'アップロードファイルに悪意のあるJavaScriptやHTMLが含まれていないかチェックする';
$lang['usedraft'] = '編集中の自動保存(ドラフト)機能を使用';
$lang['htmlok'] = 'HTML埋め込み';
$lang['phpok'] = 'PHP埋め込み';
$lang['locktime'] = 'ファイルロック期限(秒)';
$lang['cachetime'] = 'キャッシュ保持時間(秒)';
$lang['target____wiki'] = '内部リンクの表示先';
$lang['target____interwiki'] = 'InterWikiリンクの表示先';
$lang['target____extern'] = '外部リンクの表示先';
$lang['target____media'] = 'メディアリンクの表示先';
$lang['target____windows'] = 'Windowsリンクの表示先';
$lang['mediarevisions'] = 'メディアファイルの履歴を有効にしますか?';
$lang['refcheck'] = 'メディア参照元チェック';
$lang['gdlib'] = 'GDlibバージョン';
$lang['im_convert'] = 'ImageMagick変換ツールへのパス';
$lang['jpg_quality'] = 'JPG圧縮品質0-100';
$lang['fetchsize'] = '外部からのダウンロード最大サイズ';
$lang['subscribers'] = '更新通知機能';
$lang['subscribe_time'] = '購読リストと概要を送信する期間(秒)。「最近の変更とする期間」で指定した期間より小さくしてください。';
$lang['notify'] = '変更を通知するメールアドレス';
$lang['registernotify'] = '新規ユーザー登録を通知するメールアドレス';
$lang['mailfrom'] = 'メール送信時の送信元アドレス';
$lang['mailprefix'] = '自動メールの題名に使用する接頭語';
$lang['htmlmail'] = 'メールをテキスト形式ではなく、HTML形式で送信する。';
$lang['sitemap'] = 'Googleサイトマップ作成頻度日数';
$lang['rss_type'] = 'RSSフィード形式';
$lang['rss_linkto'] = 'RSS内リンク先';
$lang['rss_content'] = 'XMLフィードに何を表示させますか';
$lang['rss_update'] = 'RSSフィードの更新間隔';
$lang['rss_show_summary'] = 'フィードのタイトルにサマリーを表示';
$lang['rss_media'] = 'XMLフィードで、どんな種類の変更を記載するか';
$lang['updatecheck'] = 'DokuWikiの更新とセキュリティに関する情報をチェックしますか この機能は update.dokuwiki.org への接続が必要です。';
$lang['userewrite'] = 'URLの書き換え';
$lang['useslash'] = 'URL上の名前空間の区切りにスラッシュを使用';
$lang['sepchar'] = 'ページ名の単語区切り文字';
$lang['canonical'] = 'canonical URL正準URLを使用';
$lang['fnencode'] = '非アスキーファイル名のエンコーディング方法';
$lang['autoplural'] = '自動複数形処理';
$lang['compression'] = 'アーカイブファイルの圧縮方法';
$lang['gzip_output'] = 'xhtmlに対するコンテンツ圧縮gzipを使用';
$lang['compress'] = 'CSSとJavaScriptを圧縮';
$lang['cssdatauri'] = 'HTTP リクエスト数によるオーバーヘッドを減らすため、CSS ファイルから参照される画像ファイルのサイズがここで指定するバイト数以内の場合は CSS ファイル内に Data URI として埋め込みます。このテクニックは IE7 以下では動作しません! <code>400</code> から <code>600</code> バイトがちょうどよい値です。<code>0</code> を指定すると埋め込み処理は行われません。';
$lang['send404'] = '文書が存在しないページに"HTTP404/Page Not Found"を使用';
$lang['broken_iua'] = 'ignore_user_abort関数が破損している恐れがあります。そのため、検索インデックスが動作しない可能性があります。IIS+PHP/CGIの組み合わせで破損することが判明しています。詳しくは<a href="http://bugs.splitbrain.org/?do=details&amp;task_id=852">Bug 852</a>を参照してください。';
$lang['xsendfile'] = 'ウェブサーバーが静的ファイルを生成するために X-Sendfile ヘッダーを使用しますか?なお、この機能をウェブサーバーがサポートしている必要があります。';
$lang['renderer_xhtml'] = 'Wikiの出力xhtmlにレンダラーを使用する';
$lang['renderer__core'] = '%s Dokuwikiコア';
$lang['renderer__plugin'] = '%s (プラグイン)';
$lang['dnslookups'] = 'ページを編集しているユーザーのIPアドレスからホスト名を逆引きする。利用できるDNSサーバーがない、あるいはこの機能が不要な場合にはオフにします。';
$lang['proxy____host'] = 'プロキシ - サーバー名';
$lang['proxy____port'] = 'プロキシ - ポート';
$lang['proxy____user'] = 'プロキシ - ユーザー名';
$lang['proxy____pass'] = 'プロキシ - パスワード';
$lang['proxy____ssl'] = 'プロキシへの接続にsslを使用';
$lang['proxy____except'] = 'スキップするプロキシのURL正規表現';
$lang['safemodehack'] = 'セーフモード対策を行う';
$lang['ftp____host'] = 'FTP サーバー名(セーフモード対策)';
$lang['ftp____port'] = 'FTP ポート(セーフモード対策)';
$lang['ftp____user'] = 'FTP ユーザー名(セーフモード対策)';
$lang['ftp____pass'] = 'FTP パスワード(セーフモード対策)';
$lang['ftp____root'] = 'FTP ルートディレクトリ(セーフモード対策)';
$lang['license_o_'] = '選択されていません';
$lang['typography_o_0'] = '変換しない';
$lang['typography_o_1'] = '二重引用符(ダブルクオート)のみ';
$lang['typography_o_2'] = 'すべての引用符(動作しない場合があります)';
$lang['userewrite_o_0'] = '使用しない';
$lang['userewrite_o_1'] = '.htaccess';
$lang['userewrite_o_2'] = 'DokuWikiによる設定';
$lang['deaccent_o_0'] = '指定しない';
$lang['deaccent_o_1'] = 'アクセントを除去';
$lang['deaccent_o_2'] = 'ローマナイズ';
$lang['gdlib_o_0'] = 'GDを利用できません';
$lang['gdlib_o_1'] = 'バージョン 1.x';
$lang['gdlib_o_2'] = '自動検出';
$lang['rss_type_o_rss'] = 'RSS 0.91';
$lang['rss_type_o_rss1'] = 'RSS 1.0';
$lang['rss_type_o_rss2'] = 'RSS 2.0';
$lang['rss_type_o_atom'] = 'Atom 0.3';
$lang['rss_type_o_atom1'] = 'Atom 1.0';
$lang['rss_content_o_abstract'] = '概要';
$lang['rss_content_o_diff'] = '差分Unified Diff';
$lang['rss_content_o_htmldiff'] = '差分HTML形式';
$lang['rss_content_o_html'] = '完全なHTMLページ';
$lang['rss_linkto_o_diff'] = '変更点のリスト';
$lang['rss_linkto_o_page'] = '変更されたページ';
$lang['rss_linkto_o_rev'] = 'リビジョンのリスト';
$lang['rss_linkto_o_current'] = '現在のページ';
$lang['compression_o_0'] = '圧縮しない';
$lang['compression_o_gz'] = 'gzip';
$lang['compression_o_bz2'] = 'bz2';
$lang['xsendfile_o_0'] = '使用しない';
$lang['xsendfile_o_1'] = 'lighttpd ヘッダーリリース1.5以前)';
$lang['xsendfile_o_2'] = '標準 X-Sendfile ヘッダー';
$lang['xsendfile_o_3'] = 'Nginx X-Accel-Redirect ヘッダー';
$lang['showuseras_o_loginname'] = 'ログイン名';
$lang['showuseras_o_username'] = 'ユーザーのフルネーム';
$lang['showuseras_o_email'] = 'ユーザーのメールアドレス(メールガード設定による難読化)';
$lang['showuseras_o_email_link'] = 'ユーザーのメールアドレスをリンクにする';
$lang['useheading_o_0'] = '使用しない';
$lang['useheading_o_navigation'] = 'ナビゲーションのみ';
$lang['useheading_o_content'] = 'Wikiの内容のみ';
$lang['useheading_o_1'] = '常に使用する';
$lang['readdircache'] = 'readdir キャッシュの最大保持期間(秒)';